Details, Fiction and bhairav kavach

Wiki Article



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।



karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

महाकालोऽवतु च्छत्रं सैन्यं वै check here कालभैरवः

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८॥

Report this wiki page